पवमान सूक्तम्

ओम् ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं-याँ गर्भ॑ओ दधि॒रे विरू॑पा॒स्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑
सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं
या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति शु॒क्रास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑
त॒नुवोप॑ स्पृशत॒ त्वच॑ओ मे ।
सर्वाग्॑ओ अ॒ग्नीग्ं र॑प्सु॒षदो॑ हुवे वो॒ मयि॒
वर्चो॒ बल॒मोजो॒ निध॑त्त ॥

पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्​षणिः ।
यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ।
जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा ।
शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ग्ं॒ रनु॑ ।
यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देवसवितः ।
प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे ।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् ।
यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तः सध॒माद्ये॑षु ।
व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु ।
वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः ।
ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ॥

बृ॒हद्भिः॑ सवित॒स्तृभिः॑ ।
वर्‍षि॑ष्ठैर्देव॒मन्म॑भिः ।
अग्ने॒ दक्षैः᳚ पुनाहि मा ।
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ्कशः॑ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ।
इ॒दं ब्रह्म॑ पुनीमहे ।
यः पा॑वमा॒नीर॒द्ध्येति॑ ।
ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒ रसम्᳚ ।
सर्व॒ग्ं॒ स पू॒तम॑श्नाति ।
स्व॒दि॒तं मा॑त॒रिश्व॑ना ।
पा॒व॒मा॒नीर्यो अ॒ध्येति॑ ।
ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒ रसम्᳚ ।
तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रग्ं स॒र्पिर्मधू॑द॒कम् ॥

पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः ।
सु॒दुघा॒हि पय॑स्वतीः ।
ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व॒मृतग्॑ओ हि॒तम् ।
पा॒व॒मा॒नीर्दि॑शन्तु नः ।
इ॒मं-लोँ॒कमथो॑ अ॒मुम् ।
कामा॒न्‍थ्सम॑र्धयन्तु नः ।
दे॒वी‍र्दे॒वैः स॒माभृ॑ताः ।
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः ।
सु॒दुघा॒हि घृ॑त॒श्चुतः॑ ।
ऋषि॑भिः॒ सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व॒मृतग्॑ओ हि॒तम् ।
येन॑ दे॒वाः प॒वित्रे॑ण ।
आ॒त्मानं॑ पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑धारेण ।
पा॒व॒मा॒न्यः पु॑नन्तु मा ।
प्रा॒जा॒प॒त्यं प॒वित्रम्᳚ ।
श॒तोद्या॑मग्ं हिर॒ण्मयम्᳚ ।
तेन॑ ब्रह्म॒ विदो॑ व॒यम् ।
पू॒तं ब्रह्म॑ पुनीमहे ।
इन्द्र॑स्सुनी॒ती स॒हमा॑ पुनातु ।
सोम॑स्स्व॒स्त्या व॑रुणस्स॒मीच्या᳚ ।
य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा ।
जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ।
भूर्भुव॒स्सुवः॑ ॥

ॐ तच्छं॒-योँरावृ॑णीमहे ।
गा॒तुं-यँ॒ज्ञाय॑ ।
गा॒तुं-यँ॒ज्ञप॑तये ।
दैवी᳚स्स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।
ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ ।
शं चतु॑ष्पदे ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥