Stotra
दशरथकृत शनि स्तोत्र (Dashratha Shani Sotra)
दशरथकृत शनि स्तोत्र (Dashratha Shani Sotra) दशरथ उवाच: प्रसन्नो यदि मे सौरे ! एकश्चास्तु वरः परः ॥रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन् ।सरितः सागरा यावद्यावच्चन्द्रार्कमेदिनी....
श्री ब्रह्माण्ड पावन कृष्ण कवच
श्री ब्रह्माण्ड पावन कृष्ण कवच भगवान श्रीकृष्ण की कृपा और सुरक्षा प्राप्त करने के लिए एक अत्यंत शक्तिशाली और पवित्र स्तोत्र है। यह कवच भगवान....
आञ्जनेय द्वादश नाम स्तोत्रम्
हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ 1 ॥ उदधिक्रमणश्चैव सीताशोकविनाशकः ।लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ 2 ॥ द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।स्वापकाले पठेन्नित्यं यात्राकाले....
श्री हनुमान् बडबानल स्तोत्रम्
ॐ अस्य श्री हनुमद्बडबानल स्तोत्र महामन्त्रस्य श्रीरामचन्द्र ऋषिः, श्री बडबानल हनुमान् देवता, मम समस्त रोग प्रशमनार्थं आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं समस्त पापक्षयार्थं श्रीसीतारामचन्द्र प्रीत्यर्थं हनुमद्बडबानल स्तोत्र जपं....
आञ्जनेय भुजङ्ग प्रयात स्तोत्रम्
प्रसन्नाङ्गरागं प्रभाकाञ्चनाङ्गंजगद्भीतशौर्यं तुषाराद्रिधैर्यम् ।तृणीभूतहेतिं रणोद्यद्विभूतिंभजे वायुपुत्रं पवित्राप्तमित्रम् ॥ 1 ॥ भजे पावनं भावना नित्यवासंभजे बालभानु प्रभा चारुभासम् ।भजे चन्द्रिका कुन्द मन्दार हासंभजे सन्ततं रामभूपाल दासम्....
श्री हनुमत्कवचम्
अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः अनुष्टुप् छन्दः श्री हनुमान् देवता मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ उल्लङ्घ्य....
आपदुद्धारक हनुमत्स्तोत्रम्
ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः । ध्यानम् । वामे करे....
ञ्चमुख हनुमत्कवचम्
॥ पञ्चमुख हनुमत्कवचम् ॥ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः पञ्चमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति....
एकादशमुखि हनुमत्कवचम्
(रुद्रयामलतः) श्रीदेव्युवाच शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।कवचानि च सौराणि यानि चान्यानि तानि च ॥ 1॥श्रुतानि देवदेवेश त्वद्वक्त्रान्निःसृतानि च ।किञ्चिदन्यत्तु देवानां कवचं यदि कथ्यते ॥....
आञ्जनेय सहस्र नामम्
ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रृषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति कवचं मम सर्वोपद्रवशान्त्यर्थे....