दशरथकृत शनि स्तोत्र (Dashratha Shani Sotra)

दशरथकृत शनि स्तोत्र (Dashratha Shani Sotra) दशरथ उवाच: प्रसन्नो यदि मे सौरे ! एकश्चास्तु वरः परः ॥रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन् ।सरितः सागरा यावद्यावच्चन्द्रार्कमेदिनी ॥ याचितं तु महासौरे ! नऽन्यमिच्छाम्यहं ।एवमस्तुशनिप्रोक्तं वरलब्ध्वा तु शाश्वतम् ॥ प्राप्यैवं तु वरं राजा कृतकृत्योऽभवत्तदा ।पुनरेवाऽब्रवीत्तुष्टो वरं वरम् सुव्रत ॥ दशरथकृत शनि स्तोत्र: नम: कृष्णाय नीलाय शितिकण्ठ निभाय च … Read more

श्री ब्रह्माण्ड पावन कृष्ण कवच

श्री ब्रह्माण्ड पावन कृष्ण कवच भगवान श्रीकृष्ण की कृपा और सुरक्षा प्राप्त करने के लिए एक अत्यंत शक्तिशाली और पवित्र स्तोत्र है। यह कवच भगवान श्रीकृष्ण के दिव्य रूपों और उनके महान कार्यों का स्मरण करते हुए भक्तों की रक्षा करता है और हर प्रकार के संकटों से मुक्ति दिलाता है। यह कवच उन लोगों … Read more

आञ्जनेय द्वादश नाम स्तोत्रम्

हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ 1 ॥ उदधिक्रमणश्चैव सीताशोकविनाशकः ।लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ 2 ॥ द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।तस्यमृत्यु भयं नास्ति सर्वत्र विजयी भवेत् ॥ 3 ॥

श्री हनुमान् बडबानल स्तोत्रम्

ॐ अस्य श्री हनुमद्बडबानल स्तोत्र महामन्त्रस्य श्रीरामचन्द्र ऋषिः, श्री बडबानल हनुमान् देवता, मम समस्त रोग प्रशमनार्थं आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं समस्त पापक्षयार्थं श्रीसीतारामचन्द्र प्रीत्यर्थं हनुमद्बडबानल स्तोत्र जपं करिष्ये । ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते प्रकट पराक्रम सकल दिङ्मण्डल यशोवितान धवलीकृत जगत्त्रितय वज्रदेह, रुद्रावतार, लङ्कापुरी दहन, उमा अनलमन्त्र उदधिबन्धन, दशशिरः कृतान्तक, सीताश्वासन, वायुपुत्र, अञ्जनीगर्भसम्भूत, श्रीरामलक्ष्मणानन्दकर, कपिसैन्यप्राकार … Read more

आञ्जनेय भुजङ्ग प्रयात स्तोत्रम्

प्रसन्नाङ्गरागं प्रभाकाञ्चनाङ्गंजगद्भीतशौर्यं तुषाराद्रिधैर्यम् ।तृणीभूतहेतिं रणोद्यद्विभूतिंभजे वायुपुत्रं पवित्राप्तमित्रम् ॥ 1 ॥ भजे पावनं भावना नित्यवासंभजे बालभानु प्रभा चारुभासम् ।भजे चन्द्रिका कुन्द मन्दार हासंभजे सन्ततं रामभूपाल दासम् ॥ 2 ॥ भजे लक्ष्मणप्राणरक्षातिदक्षंभजे तोषितानेक गीर्वाणपक्षम् ।भजे घोर सङ्ग्राम सीमाहताक्षंभजे रामनामाति सम्प्राप्तरक्षम् ॥ 3 ॥ कृताभीलनाधक्षितक्षिप्तपादंघनक्रान्त भृङ्गं कटिस्थोरु जङ्घम् ।वियद्व्याप्तकेशं भुजाश्लेषिताश्मंजयश्री समेतं भजे रामदूतम् ॥ 4 ॥ चलद्वालघातं भ्रमच्चक्रवालंकठोराट्टहासं … Read more

श्री हनुमत्कवचम्

अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः अनुष्टुप् छन्दः श्री हनुमान् देवता मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ उल्लङ्घ्य सिन्धोस्सलिलं सलीलंयश्शोकवह्निं जनकात्मजायाः ।आदाय तेनैव ददाह लङ्कांनमामि तं प्राञ्जलिराञ्जनेयम् ॥ 1 मनोजवं मारुततुल्यवेगंजितेन्द्रियं बुद्धिमतां वरिष्ठम् ।वातात्मजं वानरयूथमुख्यंश्रीरामदूतं शिरसा नमामि ॥ 2 उद्यदादित्यसङ्काशं उदारभुजविक्रमम् ।कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ 3 श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।अभयं … Read more

आपदुद्धारक हनुमत्स्तोत्रम्

ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः । ध्यानम् । वामे करे वैरिभिदं वहन्तंशैलं परे शृङ्खलहारिटङ्कम् ।दधानमच्छच्छवियज्ञसूत्रंभजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ 1 ॥ संवीतकौपीन मुदञ्चिताङ्गुलिंसमुज्ज्वलन्मौञ्जिमथोपवीतिनम् ।सकुण्डलं लम्बिशिखासमावृतंतमाञ्जनेयं शरणं प्रपद्ये ॥ 2 ॥ आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।अकस्मादागतोत्पात नाशनाय नमो नमः ॥ 3 ॥ सीतावियुक्तश्रीरामशोकदुःखभयापह ।तापत्रितयसंहारिन् आञ्जनेय … Read more

ञ्चमुख हनुमत्कवचम्

॥ पञ्चमुख हनुमत्कवचम् ॥ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः पञ्चमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बन्धः । श्री गरुड उवाच ।अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि ।यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ 1 ॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ 2 ॥ पूर्वं तु वानरं वक्त्रं … Read more

एकादशमुखि हनुमत्कवचम्

(रुद्रयामलतः) श्रीदेव्युवाच शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।कवचानि च सौराणि यानि चान्यानि तानि च ॥ 1॥श्रुतानि देवदेवेश त्वद्वक्त्रान्निःसृतानि च ।किञ्चिदन्यत्तु देवानां कवचं यदि कथ्यते ॥ 2॥ ईश्वर उवाच श‍ऋणु देवि प्रवक्ष्यामि सावधानावधारय ।हनुमत्कवचं पुण्यं महापातकनाशनम् ॥ 3॥एतद्गुह्यतमं लोके शीघ्रं सिद्धिकरं परम् ।जयो यस्य प्रगानेन लोकत्रयजितो भवेत् ॥ 4॥ ॐ अस्य श्रीएकादशवक्त्रहनुमत्कवचमालामन्त्रस्यवीररामचन्द्र ऋषिः । अनुष्टुप्छन्दः । … Read more

आञ्जनेय सहस्र नामम्

ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रृषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति कवचं मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः । ध्यानम्|| प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् ।ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥वामहस्तसमाकृष्टदशास्याननमण्डलम् ।उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥ स्तोत्रम् || हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः ।अमृत्युर्वीरवीरश्च … Read more