श्री ब्रह्माण्ड पावन कृष्ण कवच

श्री ब्रह्माण्ड पावन कृष्ण कवच भगवान श्रीकृष्ण की कृपा और सुरक्षा प्राप्त करने के लिए एक अत्यंत शक्तिशाली और पवित्र स्तोत्र है। यह कवच भगवान श्रीकृष्ण के दिव्य रूपों और उनके महान कार्यों का स्मरण … Read more

आञ्जनेय द्वादश नाम स्तोत्रम्

हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ 1 ॥ उदधिक्रमणश्चैव सीताशोकविनाशकः ।लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ 2 ॥ द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।तस्यमृत्यु भयं नास्ति सर्वत्र विजयी भवेत् ॥ 3 ॥

श्री हनुमान् बडबानल स्तोत्रम्

ॐ अस्य श्री हनुमद्बडबानल स्तोत्र महामन्त्रस्य श्रीरामचन्द्र ऋषिः, श्री बडबानल हनुमान् देवता, मम समस्त रोग प्रशमनार्थं आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं समस्त पापक्षयार्थं श्रीसीतारामचन्द्र प्रीत्यर्थं हनुमद्बडबानल स्तोत्र जपं करिष्ये । ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते प्रकट … Read more

आञ्जनेय भुजङ्ग प्रयात स्तोत्रम्

प्रसन्नाङ्गरागं प्रभाकाञ्चनाङ्गंजगद्भीतशौर्यं तुषाराद्रिधैर्यम् ।तृणीभूतहेतिं रणोद्यद्विभूतिंभजे वायुपुत्रं पवित्राप्तमित्रम् ॥ 1 ॥ भजे पावनं भावना नित्यवासंभजे बालभानु प्रभा चारुभासम् ।भजे चन्द्रिका कुन्द मन्दार हासंभजे सन्ततं रामभूपाल दासम् ॥ 2 ॥ भजे लक्ष्मणप्राणरक्षातिदक्षंभजे तोषितानेक गीर्वाणपक्षम् ।भजे घोर सङ्ग्राम … Read more

श्री हनुमत्कवचम्

अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः अनुष्टुप् छन्दः श्री हनुमान् देवता मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ उल्लङ्घ्य सिन्धोस्सलिलं सलीलंयश्शोकवह्निं जनकात्मजायाः ।आदाय तेनैव ददाह लङ्कांनमामि तं प्राञ्जलिराञ्जनेयम् ॥ … Read more

आपदुद्धारक हनुमत्स्तोत्रम्

ॐ अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः । ध्यानम् । वामे करे वैरिभिदं वहन्तंशैलं परे शृङ्खलहारिटङ्कम् ।दधानमच्छच्छवियज्ञसूत्रंभजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ 1 ॥ संवीतकौपीन … Read more

ञ्चमुख हनुमत्कवचम्

॥ पञ्चमुख हनुमत्कवचम् ॥ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः पञ्चमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बन्धः । श्री गरुड उवाच ।अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि … Read more

एकादशमुखि हनुमत्कवचम्

(रुद्रयामलतः) श्रीदेव्युवाच शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।कवचानि च सौराणि यानि चान्यानि तानि च ॥ 1॥श्रुतानि देवदेवेश त्वद्वक्त्रान्निःसृतानि च ।किञ्चिदन्यत्तु देवानां कवचं यदि कथ्यते ॥ 2॥ ईश्वर उवाच श‍ऋणु देवि प्रवक्ष्यामि सावधानावधारय ।हनुमत्कवचं पुण्यं महापातकनाशनम् … Read more

आञ्जनेय सहस्र नामम्

ॐ अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रृषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति कवचं मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः । ध्यानम्|| प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।सुग्रीवादियुतं ध्यायेत् … Read more

पवमान सूक्तम्

ओम् ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒कायासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।अ॒ग्निं-याँ गर्भ॑ओ दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षंया … Read more