पवमान सूक्तम्

ओम् ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒कायासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।अ॒ग्निं-याँ गर्भ॑ओ दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षंया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।याः पृ॑थि॒वीं पय॑सो॒न्दन्ति शु॒क्रास्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑त॒नुवोप॑ स्पृशत॒ त्वच॑ओ मे ।सर्वाग्॑ओ अ॒ग्नीग्ं … Read more

हनुमान् बजरङ्ग बाण

निश्चय प्रेम प्रतीति तॆ, बिनय करै सनमान ।तेहि के कारज सकल सुभ, सिद्ध करै हनुमान ॥ चौपाई|| जय हनुमन्त सन्त हितकारी । सुन लीजै प्रभु अरज हमारी ॥जन के काज बिलम्ब न कीजै । आतुर दौरि महा सुख दीजै ॥ जैसे कूदि सिन्धु महिपारा । सुरसा बदन पैठि बिस्तारा ॥आगे जाय लङ्किनी रोका । मारेहु … Read more

श्री हनुमदष्टकम्

श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशेचण्डमहाभुजदण्ड सुरारिविखण्डनपण्डित पाहि दयालो ।पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारंत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ 1 ॥ संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलंपुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः ।केनचिदप्यमलेन पुराकृतपुण्यसुपुञ्जलवेन विभो वैत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ 2 ॥ संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषंप्राप्य सुदुःखसहस्रभुजङ्गविषैकसमाकुलसर्वतनोर्मे ।घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ … Read more

हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्

आंजनेयो महावीरो हनुमान्मारुतात्मजः ।तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः ।सर्वबंधविमोक्ता च रक्षोविध्वंसकारकः ॥ 2 ॥ परविद्यापरीहारः परशौर्यविनाशनः ।परमंत्रनिराकर्ता परयंत्रप्रभेदकः ॥ 3 ॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् ।सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ 4 ॥ पारिजातद्रुमूलस्थः सर्वमंत्रस्वरूपवान् ।सर्वतंत्रस्वरूपी च सर्वयंत्रात्मकस्तथा ॥ 5 ॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः ।बलसिद्धिकरः सर्वविद्यासंपत्प्रदायकः ॥ 6 ॥ कपिसेनानायकश्च भविष्यच्चतुराननः ।कुमारब्रह्मचारी च रत्नकुंडलदीप्तिमान् ॥ … Read more

हनुमत्-पंचरत्नम्

वीताखिलविषयेच्छं जातानंदाश्रुपुलकमत्यच्छम्सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ 1 ॥ तरुणारुणमुखकमलं करुणारसपूरपूरितापांगम्संजीवनमाशासे मंजुलमहिमानमंजनाभाग्यम् ॥ 2 ॥ शंबरवैरिशरातिगमंबुजदल विपुललोचनोदारम्कंबुगलमनिलदिष्टं बिंबज्वलितोष्ठमेकमवलंबे ॥ 3 ॥ दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिःदारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4 ॥ वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम्दीनजनावनदीक्षं पवनतपः पाकपुंजमद्राक्षम् ॥ 5 ॥ एतत्पवनसुतस्य स्तोत्रं यः पठति पंचरत्नाख्यम्चिरमिह निखिलान्भोगान्भुंक्त्वा श्रीरामभक्तिभाग्भवति ॥ 6 ॥

रामायण जय मन्त्रम्

जयत्यतिबलो रामो लक्ष्मणश्च महाबलःराजा जयति सुग्रीवो राघवेणाभिपालितः ।दासोहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणःहनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ न रावण सहस्रं मे युद्धे प्रतिबलं भवेत्शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।अर्धयित्वा पुरीं लङ्कामभिवाद्य च मैथिलींसमृद्धार्धो गमिष्यामि मिषतां सर्वरक्षसाम् ॥

हनुम अष्टोत्तर शत नामावलि

ॐ श्री आञ्जनेयाय नमः ।ॐ महावीराय नमः ।ॐ हनुमते नमः ।ॐ मारुतात्मजाय नमः ।ॐ तत्त्वज्ञानप्रदाय नमः ।ॐ सीतादेवीमुद्राप्रदायकाय नमः ।ॐ अशोकवनिकाच्छेत्रे नमः ।ॐ सर्वमायाविभञ्जनाय नमः ।ॐ सर्वबन्धविमोक्त्रे नमः ।ॐ रक्षोविध्वंसकारकाय नमः । 10 । ॐ परविद्यापरीहाराय नमः ।ॐ परशौर्यविनाशनाय नमः ।ॐ परमन्त्रनिराकर्त्रे नमः ।ॐ परयन्त्रप्रभेदकाय नमः ।ॐ सर्वग्रहविनाशिने नमः ।ॐ भीमसेनसहायकृते नमः ।ॐ सर्वदुःखहराय नमः … Read more

आञ्जनेय दण्डकम्

श्री आञ्जनेयं प्रसन्नाञ्जनेयं प्रभादिव्यकायं प्रकीर्ति प्रदायं भजे वायुपुत्रं भजे वालगात्रं भजेहं पवित्रं भजे सूर्यमित्रं भजे रुद्ररूपं भजे ब्रह्मतेजं बटञ्चुन् प्रभातम्बु सायन्त्रमुन् नीनामसङ्कीर्तनल् जेसि नी रूपु वर्णिञ्चि नीमीद ने दण्डकं बॊक्कटिन् जेय नी मूर्तिगाविञ्चि नीसुन्दरं बॆञ्चि नी दासदासुण्डवै रामभक्तुण्डनै निन्नु नेगॊल्चॆदन् नी कटाक्षम्बुनन् जूचिते वेडुकल् चेसिते ना मॊरालिञ्चिते नन्नु रक्षिञ्चिते अञ्जनादेवि गर्भान्वया देव निन्नॆञ्च नेनॆन्तवाडन् दयाशालिवै … Read more

श्री हनुमान स्तोत्र

वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्। रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं।वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न॥ भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् ।सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम्॥१॥ सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न ।इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा, स रामदूत आश्रयः ॥ २॥ सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना, भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ।कृतौ हि कोसलाधिपौ, … Read more

हनुमान अष्टक | संकट मोचन हनुमान अष्टक

भगवान हनुमान अपनी अद्भुत शक्तियों और कठिनाईयों के समाधान के लिए जाने जाते हैं। उनका पूजन और स्तुति करने से व्यक्ति अपने जीवन को प्रकाशमय और सकारात्मक ऊर्जा से भर सकता है। भगवान हनुमान के भक्त अनेक प्रकार के भजनों और प्रार्थनाओं के माध्यम से उनके कृपांजलि को प्राप्त करने का प्रयास करते हैं। एक … Read more