पवमान सूक्तम्
ओम् ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒कायासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।अ॒ग्निं-याँ गर्भ॑ओ दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षंया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।याः पृ॑थि॒वीं पय॑सो॒न्दन्ति शु॒क्रास्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑त॒नुवोप॑ स्पृशत॒ त्वच॑ओ मे ।सर्वाग्॑ओ अ॒ग्नीग्ं … Read more