Stotra
पवमान सूक्तम्
ओम् ॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒कायासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।अ॒ग्निं-याँ गर्भ॑ओ दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥ यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑सत्यानृ॒ते अ॑व॒पश्यं॒ जना॑नाम् ।म॒धु॒श्चुत॒श्शुच॑यो॒ याः....
हनुमान् बजरङ्ग बाण
निश्चय प्रेम प्रतीति तॆ, बिनय करै सनमान ।तेहि के कारज सकल सुभ, सिद्ध करै हनुमान ॥ चौपाई|| जय हनुमन्त सन्त हितकारी । सुन लीजै प्रभु....
श्री हनुमदष्टकम्
श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशेचण्डमहाभुजदण्ड सुरारिविखण्डनपण्डित पाहि दयालो ।पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारंत्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ 1 ॥ संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलंपुत्रधनस्वजनात्मगृहादिषु....
हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्
आंजनेयो महावीरो हनुमान्मारुतात्मजः ।तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः ।सर्वबंधविमोक्ता च रक्षोविध्वंसकारकः ॥ 2 ॥ परविद्यापरीहारः परशौर्यविनाशनः ।परमंत्रनिराकर्ता परयंत्रप्रभेदकः ॥ 3 ॥ सर्वग्रहविनाशी च....
हनुमत्-पंचरत्नम्
वीताखिलविषयेच्छं जातानंदाश्रुपुलकमत्यच्छम्सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ 1 ॥ तरुणारुणमुखकमलं करुणारसपूरपूरितापांगम्संजीवनमाशासे मंजुलमहिमानमंजनाभाग्यम् ॥ 2 ॥ शंबरवैरिशरातिगमंबुजदल विपुललोचनोदारम्कंबुगलमनिलदिष्टं बिंबज्वलितोष्ठमेकमवलंबे ॥ 3 ॥ दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिःदारितदशमुखकीर्तिः पुरतो मम....
रामायण जय मन्त्रम्
जयत्यतिबलो रामो लक्ष्मणश्च महाबलःराजा जयति सुग्रीवो राघवेणाभिपालितः ।दासोहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणःहनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ न रावण सहस्रं मे युद्धे प्रतिबलं भवेत्शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।अर्धयित्वा....
हनुम अष्टोत्तर शत नामावलि
ॐ श्री आञ्जनेयाय नमः ।ॐ महावीराय नमः ।ॐ हनुमते नमः ।ॐ मारुतात्मजाय नमः ।ॐ तत्त्वज्ञानप्रदाय नमः ।ॐ सीतादेवीमुद्राप्रदायकाय नमः ।ॐ अशोकवनिकाच्छेत्रे नमः ।ॐ सर्वमायाविभञ्जनाय नमः....
आञ्जनेय दण्डकम्
श्री आञ्जनेयं प्रसन्नाञ्जनेयं प्रभादिव्यकायं प्रकीर्ति प्रदायं भजे वायुपुत्रं भजे वालगात्रं भजेहं पवित्रं भजे सूर्यमित्रं भजे रुद्ररूपं भजे ब्रह्मतेजं बटञ्चुन् प्रभातम्बु सायन्त्रमुन् नीनामसङ्कीर्तनल् जेसि नी रूपु....
श्री हनुमान स्तोत्र
वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्। रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं।वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न॥ भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् ।सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम्॥१॥....
हनुमान अष्टक | संकट मोचन हनुमान अष्टक
भगवान हनुमान अपनी अद्भुत शक्तियों और कठिनाईयों के समाधान के लिए जाने जाते हैं। उनका पूजन और स्तुति करने से व्यक्ति अपने जीवन को प्रकाशमय....